Documents de substitution
Il existe une version numérisée de ce document.
Numérisation effectuée à partir d'un document original : Sanscrit 937.
Documents de substitution
Microfilm noir et blanc pour la cote Sanscrit 937. Cote de consultation en salle de lecture : MFILM Sanscrit 937. Cote de la matrice (pour commander une reproduction) : R 189862.
Documents de substitution
Il existe une version numérisée de ce document.
Numérisation effectuée à partir d'un document de substitution : R 189862.
Présentation du contenu
Yogasūtra de Patañjali, avec le commentaire de Vyāsa. Texte complet. Cette recension compte 51 strophes pour le premier chapitre (
Le manuscrit est daté du cinquième jour de la quinzaine claire du mois de Phalguna de l'an 31, sans précision du siècle. Le colophon donne par ailleurs le nom du mahārāja Sahāsena (pour Mahāsena ?).
śrī paramātmane namaḥ || (f. 1v l. 1)
|| yas tyaktvā rūpam ādyaṃ prabhavati jagato 'nekadhānugra[hā]ya prakṣīṇakleśarāśir viṣamaviṣadharo 'nekavaktraḥ subhogī sarvajñāna[prasū]tir bhujagaparikaraḥ prītaye yasya nityaṃ devo 'hīśas sa vo 'vyāt sitavimalatanur yogado yogayuktaḥ || (f. 1v l. 1-4)
|| atha yogānuśāsanam || (l. 4)|| athety ayam adhikārārthaḥ | yogānuśāsanaṃ śāstram adhikṛtaṃ veditavyam | yogas samādhiḥ | sa ca sārvabhaumaḥ cittasya dharmaḥ | kṣiptaṃ mūḍhaṃ vikṣiptam ekāgraṃ niruddham iti cittabhūmayaḥ | tatra vikṣipte cetasi vikṣepopasarjanībhūtaḥ samādhir na yogapakṣe vartate | yas tv ekāgre cetasi sadbhūtam arthaṃ pradyotayati kṣiṇoti ca kleśān karmabandhanāni ślathayati nirodham abhimukhaṃ karoti sa saṃprajñāto yoga ity ākhyāyate | sa ca vitarkānugato vicārānugata ānandānugato 'smitānugata ity upariṣṭān nivedayiṣyā[maḥ] sarvavṛttinirodhe tv asaṃprajñātas samādhiḥ | (l. 4-11)
tasya lakṣaṇābhidhitsayedaṃ sūtraṃ [pra]vavṛte || yogas cittavṛttinirodhaḥ || (f. 1v l. 12)
Fin du premier chapitre (
saṃskāraiś cittaṃ nivartate tasmin nivṛtte puruṣaḥ svarūpamātrapratiṣṭho 'taḥ śuddhaḥ kevalo mukta ity ucyata iti || 51 ||
iti pātañjale sāṃkhyapravacane yogaśāstre samādhipādo prathamaḥ || (f. 1v l. 17-18)
Le début du chapitre suivant est légèrement biffé :
uddiṣṭaḥ samāhitacittasya yogaḥ || kathaṃ vyutthitacitto 'pi yo [texte interrompu] (f. 9v l. 19)
Reprise du chapitre 2 (
śrī Gaṇapataye namaḥ |
uddiṣṭaḥ samāhitacittasya yogaḥ kathaṃ vyutthitacitto 'pi yogayuktaḥ syād ity etad ārabhyate | tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ (f. 10 l. 1-3)
S’interrompt au début de la strophe 31 :
…aparigraha ity ete yamāḥ || 30 || te tu jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam || tatrāhiṃsā jātyavacchi- (f. 18v)
Reprend, d’une autre main, sur un papier d’un autre format (160 x 235 mm) :
tatrāhiṃsā jātyavacchinnā matsyavadhakasya matsyeṣv eva nānyatra hiṃsā saiva deśāvacchinnā na tīrthe haniṣyāmīti… (f. 19)
Fin du chapitre 2 :
tataḥ paramā vaśyatendriyāṇām ||
śabdādiṣv avyasanam indriyajaya iti kecit | saktir vyasanaṃ vyasyaty enaṃ śreyasa iti aviruddhā pratipattiḥ nyāyyā śabdādisaṃprayogaḥ svecchayety anye | rāgadveṣābhāve sukhaduḥkhaśūnyaṃ śabdādijñānam indriyajaya iti kecit | cittaikāgryād apratipattir eveti jaigīṣavyaḥ | tataḥ paramā tv iyaṃ vaśyatā | yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti || 51 ||
iti pātañjale sādhana [?] dvitīyaḥ pādaḥ || (f. 22v l. 10-17).
Début du chapitre 3 (
uktāni pañca bahiraṅgāni sādhanāni | dhāraṇā vaktavyā |
deśabandhaś cittasya dhāraṇā |
nābhicakre hṛdaye mūrdhni jyotiṣi nāsikāgre jihvāgra i (f. 22v l. 18-20)
Suite du chapitre 3, d'une autre main :
ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā || 1 ||
tatra pratyayaikatānatā dhyānam ||
tasmin deśe dhyeyālambanasya pratyayasyaikatānatā sadṛśaḥ pravāhaḥ pratyayāntareṇāparāmṛṣṭo dhyānam || 2 || (f. 23 l. 1-4)
f. 30 d'une autre main sur un papier d'un autre format (145 x 230 mm).
Fin du chapitre 3 :
tatpuruṣasya kaivalyaṃ tadā puruṣas svarūpamātrajyotir amalaḥ kevalī bhavati || 56 ||
iti Patañjale sāṃkhyapravacane vibhūtipādaḥ tṛtīyaḥ (f. 38, l. 6)
Début du chapitre 4 (
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||
dehāntaritā janmanā siddhiḥ oṣadhibhir asurabhavaneṣu rasāyanenety evamādiḥ (f. 38, l. 7)
f. 43-45 d'une autre main sur un papier d'un autre format (210 x 275 mm).
kṛtabhogāpavargāṇāṃ puruṣārthaśūnyānāṃ yaḥ pratiprasavaḥ kāryakāraṇātmakānāṃ guṇānāṃ tat kaivalyam iti svarūpapratiṣṭhā punar buddhisattvānabhisaṃbandhāt puruṣasya citiśaktir eva kevalā, tasyāḥ sadā tathaivāvasthānaṃ kaivalyam iti || 33 ||
iti Patañjale Yogaśāstre sāṃkhyapravacane kaivalyapādaḥ caturthas sampūrṇaḥ || (f. 45v)
saṃ 31 pha° śu° ti° 5 śrī mahārāja sahāsenaś ciraṃ jīyā[t] (f. 45v)
Informations sur les modalités d’entrée
Registre des dons, n° 3540, du 28 avril 1898, de l'Institut de France : "Mission A. Foucher dans l'Inde en 1896".
Historique de la conservation
Acquis par Alfred Foucher lors de sa mission au Cachemire en 1896, par l'intermédiaire d'Aurel Stein, pour le compte de l'Institut de France.
Bibliographie
"Compte rendu d'une mission dans l'Inde, par M. A. Foucher",
Kāśinātha Śāstrī Āgāśe,
White, David Gordon,
Evoqué dans Petit, Jérôme, "Yoga : la position des manuscrits", billet pour le blog
Informations sur le traitement
Notice rédigée par Jérôme Petit (30/07/2020).