Conditions d'accès
Un délai est nécessaire pour la communication de ce document. En savoir plus.
Présentation du contenu
1. [Upasampadā°]
ôle 1a, à l'encre noire de la main de Burnouf : "20 fllts 2 feuillets blancs. Recueil de petits traités sur la discipline en Pali et Barman. le 1er traité est le Kammavâtchâ publié par Spiegel."
Début, ôle 3b(ka ka en gros car.) =BnF PALI 24.
S'arrête, ôle 5b(ki) 1 : uppasampano saṃgho nāgo āyasmatā tissena uppajjhā yena khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmī ti + 12 lignes en birman
Cf. Frankfurter 1883 p. 141-44 ligne 3
2. [Upasampadā°] pāli-nissaya bir.
Début, ôle 6b(kī): namo tassa ti | saṃsāravattadukkhato mocanatthāya pappajjaṃ yācāmi | samsāravattadukkhato + texte en birman ligne 4 : paṭhamaṃ uppajjaṃ gāhāpetabbo…
Fin, ôle 13b(kaṃ) :… yāvajīvaṃ |… | akaraṇiyaṃ… āma bhante… + texte en birman
3. [Samodhānaparivāsa°]
Début, ôle 14a(kāḥ) : namo tassa… | ahaṃ bhante sambahūlā | saṃghādisesā āpattiyo | āpajji | sambahūlā āpattiyo | ekāhapaṭicchannāyo sambahūlā apattiyo dihapaṭicchannāyo sohaṃ bhante saṃghaṃ tāsaṃ āpattinaṃ yā | āpattiyo | dasāhapaṭicchannayo tāsaṃ akkhena samodhānaparivāsaṃ yācāmi | tikkhattaṃ yācāpetvā |…
ôle 20b ligne 1 :…āpattipariyantaṃ na ṭhanāti rattipariyanti na ṭhanāti | āpatipariyantaṃ na sārati | rattiparipariyantaṃ na sārati | āpatipariyante vematiko rattipariyante vematiko | so saṃghaṃ tāsaṃ āpattinaṃ suddhantaparivāsaṃ yāci samgho itthannāmassa bhikkhūno tāsaṃ āpattinaṃ suddhantaparivāsaṃ adāsi | so parivuttaparivāso itthannāmo bhikkhū sambahulā saṃghādisesā āpattiyo āpajjiṃ āpaṭicchannāyo so saṃghaṃ tāsaṃ sambahulānaṃ āpattinaṃ paṭicchannāñca… itthannāmassa bhikkhuno | appānaṃ | so tuṇhassa yassa khamati so bhāseyya | dutiyaṃ pi | etamatthaṃ vadāmi | tatiyampi etamatthaṃ vadāmi |
Fin, ôle 20b ligne 5 : appito saṃghena | itthannāmo bhikkhū khamati | saṃghassa tasmā tuṇhi evametaṃ thārayāmi | ti | di āratthaṃ | akkharām ekañca | sakkrāj 1197 +birman
ôles 21 et 22, bl.
Historique de la conservation
Ancien fonds.
Bibliographie
Frankfurter 1883.
Clauson 1907, p. 1-7 et Baynes 1892 p. 68-74, texte voisin mais non semblable.
Papiers Léon Feer 20, f. 377-385.
Informations sur le traitement
Notice issue du