Conditions d'accès
Un délai est nécessaire pour la communication de ce document. En savoir plus.
Présentation du contenu
1. [Upasampadā°] fragment
Lacune des ôles ka à ke.Commence, ôle 1b(kē) : kyaputtiyo | seyyathāpi nāma | paṇḍupalāso bandhanāpamutto | abhabbo haritattāya | evam eva bhikkhupādaṃ vā | pādārahaṃ vā | atirekapādaṃ vā
Fin, ôle 2a(ko) 4 : tante yāvajivaṃ akaraṇiyaṃ | āma bhante |
Cf. Frankfurter 1883 p. 144 ligne 34 à p. 145 ligne 21.
2. [Ticīvarāvippavāsa°]
Début, ôle 2a(ko) 4 : suṇātu me bhante saṃgho yo so saṃghena ticivarena | avippavāso sammato…
Fin, ôle 2b (ko) 4 : samūhato so saṃghena ticivarena avippavāso | khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmiti |
3. [Sīmā°]
Début, ôle 2b(ko) 5 : suṇātu me bhante saṃgho | yā sā saṃghena simā sammanitā samānasaṃvāsā…
Fin, ôle 5b (kāḥ) 1 : sammatā sā simā saṃghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca | khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmiti |
4. [Kaṭhina°]
Début, ôle 5b(kāḥ) 2 : suṇātu me bhante saṃgho idaṃ saṃghassa kathinadussaṃ uppannaṃ |…
S'arrête, ôle 5b (kāḥ) 4 : samūhato so saṃghena ticivarena avippavāso | khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmiti |
Lacune des ôles kha, khā.
5. [Therasammuti°]
Commence, ôle 6a(khi) 1 : [saṃ]ghaṃ itthannāmaṃ therasammuti yācati | saṃgho…
Fin, ôle 6a (khi) 3 : dinnasaṃghena itthannāmassa bhikkhuno itthannāmaṃ therasammuti khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmiti |
Cf. Frankfurter 1883 p. 149 ligne 11 à fin du chapitre V.
6. [Nāmasamutti°]
Début, ôle 6a(khi) 4 : ahama bhante itthannāmaṃ icchāmi | sohaṃ…
Fin, ôle 7b (khī) 2 : evaṃ kammavācaṃ katvā | byattena bhikkhunā paṭibalena dātabboti |
7. [Vihāra°]
Début, ôle 7a(khī) 3 : suṇātu me bhante saṃgho | yadi saṃghassa pattakallaṃ | saṃgho itthannāmaṃ vihāraṃ |…
Fin, ôle 7b (khī) 3 :… sammato so saṃghena itthaṃnnāmo vihāro | kappiyabhummi | khamati saṃghassa tasmā tuṇhi evametaṃ dhārayāmiti | ôle 8a : iminā mama puñena | yattha yattha bhave jāto puriso homī | paṇḍito abhirūpo | mahāpuño dhāremi | piṭikattiyaṃ | bhavābhave saṃsaranto | paño viharato bhave | sāriputto | sammopaño | moggalāno mahiḍḍhi
Cf. Frankfurter 1883 p. 149-50; v. notes Papiers Léon Feer 20, f. 365-370
Bibliographie
Frankfurter 1883
BnF Papiers Léon Feer 20
Informations sur le traitement
Notice issue du