Documents de substitution
Il existe une version numérisée de ce document.
Numérisation effectuée à partir d'un document original : Sanscrit 1409.
Présentation du contenu
This manuscript contains the full text, in three chapters, of the
Each chapter of the
The colophon of the manuscript mentions that was copied by Śivaprasāda Śarmā in 1778 CE. It is possible that this is the same Śivaprasāda Śarmā who taught Ram Mohan Roy. Using his teacher's name as a pseudonym, Roy worte a series of articles defending Vedānta against the criticisms of Christian missionaries (Zastoupil 2010, 134; Dasgupta 1980, 180, 245, 286, 291).
However, a second, later date of 1788 is also given in the colophon, indicating that this particular manuscript may have been copied from the one written by Śivaprasāda Śarmā.
(U1, U2, U3) Vijñāneśvara, Mitākṣarā
[folio 6]
[1] śrīgaṇeśāya namaḥ || lakṣmīkāṃtāya namaḥ |
dharmādharmau tadvipākās trayo pi kleśāḥ paṃca prāṇinām āyataṃte | yasminn etair no parāmṛṣṭa iśo yas taṃ vande viṣṇumoṅkāravācyaṃ 1
[folio 204r]
[7] […]pāyādācandratāraṃ
[8] jagād idam akhilaṃ vikramād ity adevaḥ | 6 | vijñānanātharacitā vivṛtāyā mitākṣarā | seyaṃ dvādaśasāhasrī saṃkhyā tā graṃthasaṃkhya
[9] yā | 7 |
graṃthasaṃkhyayā 12978 || _ || iti śrīyājñavalkyamahāmuniproktadharmmaśāstraṃ saṭippaṇaṃ saṃpūrṇam ||
[folio 204v]
[1] vāṇa|trivasvindu hi vikramābde ātreyivāre girijātithau ca | māse tv iṣākhye tha site ca pakṣe śivaprasāda( slli) damā li
[2] lekha 1 adṛśyabhāvāt_ smṛtivibhramād vā yadarthahīnaṃ likhitaṃ mayātra | tat sarvam āryyaiḥ pariśodhanīyaṃ prāyeṇa mu
[3] hyaṃti hi ye likhaṃti || 2 || ākāśavyomaśailendusaṃyute śālivāhane || śake vyālekhi śubhadaṃ pustakaṃ śrīsatāṃ
[4] mude || 3 || karakṛtam aparādhaṃ kṣantum arhaṃti saṃtaḥ _ srīr astu || satām ājñāṃ samāsā( dva) śivaprasādaśarmmaṇā _ tva
[5] rayā likhitaṃ caitat_ sudhībhiḥ pariśodhyatām 4 || saṃvat 1845 āśvine māsi site pakṣe 7
[6] _ śubham astu śrīr astu _ śubhaṃ bhūyāt || ꣸ || ꣸ || ꣸ || ||
Bibliographie
Cabaton, Antoine 1907-1908.
Dasgupta, B. N. 1980.
Zastoupil, Lynn.
Panśīkar, Wāsudev Laxmaṇ Śāstrī. 1936.
Historique de la conservation
Owned by the British East India Company. Part of the collection of Palmyr Cordier.
Informations sur les modalités d’entrée
Acquired for the BnF by Jean Filliozat.
Informations sur le traitement
This catalogue entry has been adapted from:
Li, Charles. 2022. “Sanscrit 1409. Mitākṣarā.”